Boot Sanskrit Meaning
पादप्रहारः, पादाघातः, लत्ता
Definition
प्रथमम् एव कार्ये प्रवृत्तः।
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
यद्-किञ्चित्-कर्मकः पादेन प्रहारपूर्वकः आघातानुकूलव्यापारः।
यः विषये प्रविष्टः किन्तु पारं न गतः।
चर्मादिनिर्मितपादकोषः।
पादेन कृतः आघातः।
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
आरक्षकः चौरस्य पादप्रहारं चरीकर्ति।
नवप्रशिक्षितः यानं मन्दं चालयति।
वर्षाकाले किमर्थं वस्त्रस्य पादत्राणं परिधास्यसि।
Ape in SanskritLeaving in SanskritRatter in SanskritDelightful in SanskritAttain in SanskritHalt in SanskritPoint Of View in SanskritBraveness in SanskritNovelist in SanskritNarration in SanskritSlant in SanskritImproper in SanskritEnquiry in SanskritSteadfast in SanskritWretchedness in SanskritVice President in SanskritSorrow in SanskritPop in SanskritDiscipline in SanskritBegetter in Sanskrit