Booze Sanskrit Meaning
अमृता, आसवः, इरा, कत्तोयम्, कपिशी, कश्यम्, कादम्बरी, कापिशायनम्, कामिनी, कारणम्, गन्धमादनी, गन्धोत्तमा, गुणारिष्टम्, चपला, तत, परिश्रुता, परिश्रुत्, प्रसन्ना, प्रिया, बलवल्लभा, मत्ता, मदः, मदगन्धा, मदनी, मदिरा, मदोत्कटा, मद्यम्, मधु, मधूलिका, मनोज्ञा, महानन्दा, माधवी, माध्वीकम्, मानिका, मेधावी, मैरेयम्, मोदिनी, वरुणात्मजा, वारुणी, विधाता, वीरा, सन्धानम्, सरकः, सीता, सीधुः, सुप्रतिभा, सुरा, हलिप्रिया, ह
Definition
वृक्षादिनिष्पन्नं बीजं यद् अन्नरूपेण उपयुज्यते।
अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
यः प्रवीणः नास्ति।
मेषादिद्वादशराश्यान्तर्गतः अष्टमः राशिः स च विशाखाशेषपादानुराधाज्येष्ठासमुदायेन भवति।
अश्वानां वसतिस्थानम्।
खगविशेषः- कृष्णवर्णमधुरस्वरपक्षी।
सस्यविशेषः, कृष्णपुष्पवान् क्षुद्रवृक्षः यस्य तैलदानि बीजानि सन्ति।
अलङ्कारविशेषः गलद
Example
सः शस्यान् क्रीणाति।
ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
वृश्चिक इति राशेः अधिष्ठात्री देवता