Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Borax Sanskrit Meaning

धातुमारिणी, रसशोधनम्, लोहद्रावी, लोहश्लेषणः, विडम्

Definition

यस्माद् तेजाः निर्गतम्।
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्मिकादिषु अनुष्ठानेषु नादः क्रियते।
यः पापं करोति।
न अच्छः।
धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
कृष्टसमीकृते

Example

चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः संग्रामपटहः शङ्खस्तथा चाभयडिण्डिम।
श्यामः तक्रं पिबति।
पण्डितः सत्यनारायणकथायां शङ्खस्य नादः करोति।
धार्मिकग्रन्थानुसारेण य