Borax Sanskrit Meaning
धातुमारिणी, रसशोधनम्, लोहद्रावी, लोहश्लेषणः, विडम्
Definition
यस्माद् तेजाः निर्गतम्।
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्मिकादिषु अनुष्ठानेषु नादः क्रियते।
यः पापं करोति।
न अच्छः।
धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
कृष्टसमीकृते
Example
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः संग्रामपटहः शङ्खस्तथा चाभयडिण्डिम।
श्यामः तक्रं पिबति।
पण्डितः सत्यनारायणकथायां शङ्खस्य नादः करोति।
धार्मिकग्रन्थानुसारेण य
Syllable in SanskritBalarama in SanskritBride in SanskritInsight in SanskritSopping in SanskritBlack in SanskritInebriety in SanskritToothsome in SanskritRavening in SanskritKing in SanskritHut in SanskritYokelish in SanskritNimble in SanskritHigh Spirits in SanskritPlague in SanskritWoman Of The Street in SanskritGasbag in SanskritArduous in SanskritObtainable in SanskritUplift in Sanskrit