Border Sanskrit Meaning
उपान्तम्, कच्छः, कोटिः, धारः, परिसरः, पर्यन्तम्, प्रान्तः, समन्तः, सीमा
Definition
कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
कस्यपि वस्तुनः सूचिवत् अग्रभागः।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
यत्र सीमायाः अन्तो भवति।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
सज
Example
अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
एषा कुल्या अस्माकं ग्रामस्य सीमान्तः।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
Stillness in SanskritPalma Christi in SanskritGenus Datura in SanskritIntoxicated in SanskritTomato in SanskritPepper in SanskritUnmatched in SanskritSeam in SanskritHyena in SanskritLayer in SanskritSenior Status in SanskritTake Back in SanskritFugitive in SanskritIgnore in SanskritFull-of-the-moon in SanskritIll-natured in SanskritTertiary in SanskritSlam in SanskritPhalanx in SanskritShiva in Sanskrit