Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bore Sanskrit Meaning

अतितृद्, अतिव्यध्, अनुनिक्ष्, अनुव्यध्, अवभिद्, आतृद्, आव्यध्, उदृष्, उपतृद्, उपार्ष्, छिद्, तृद्, निक्ष्, नितुद्, नितृद्, निर्भद्, निर्भिद्, निर्व्यध्, निव्यध्, निस्तुद्, परिणुद्, परितृद्, परिव्यध्, प्रच्छिद्, प्रतिभिद्, प्रतुद्, प्रभिद्, वितुद्, वितृद्, विनिक्ष्, विनिर्भिद्, विभिद्, विव्यध्, व्यध्, व्यृष्, श्वभ्र्, संकृत्, संछिद्, सञ्छिद्, सम्भिद्

Definition

कस्यचित् वस्तुनः मध्ये रिक्तम्।

तक्षकस्य कार्यम्।

Example

सर्पः विवरात् कोष्ठं प्रविष्टः।

महेशः त्वष्टिं कृत्वा उत्तमं धनम् अर्जयति।