Born Sanskrit Meaning
उत्पतित, उत्पन्न, उत्पादित, उपजात, कृतजन्मा, जनित, जात, प्रभव, प्रसूत, सम्भूत
Definition
यः जायते।
यस्य उत्पत्तिः जाता।
कर्पासादेः निर्मितः पटावयवः।
वनस्पतीनाम् अवयवः यस्मिन् बीजानि सन्ति।
यस्य सङ्ग्रहः कृतः।
यद् भूतकाले जातम्।
यद् शेषरहितम्।
प्राणविशिष्टः।
यः सभ्यः नास्ति।
यद् प्रकृत्या एव भवति।
दयाभावविहीनः।
यः रथं चालयति।
अस्फुटितपुष्पम्।
अ
Example
जातस्य मृत्युः ध्रुवम्।
भारते उत्पन्नः चायः विदेशे निर्हरति।
कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
गृहे फलानि सन्ति।
अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
सः स्वजीवनस्य वृत्तं वर्णयति।
मम कार्यं समाप्तम् ।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
अन्यस्य पीडां दृष्ट्वा आकुलीभवनम् इति स्वाभाविकी प
Embracing in SanskritCelebrity in SanskritRespiratory Organ in SanskritCircle in SanskritShaft in SanskritLoad in SanskritFig in SanskritIgnore in SanskritEnd in SanskritOriginate in SanskritFemale Person in SanskritClearly in SanskritImplicit in SanskritDrive Out in SanskritOne-fourth in SanskritImpossibility in SanskritSifting in SanskritCultivation in SanskritBattle in SanskritFundament in Sanskrit