Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bosom Sanskrit Meaning

अन्तःकरण, अन्तरात्मा, अन्तरांसः, अभिपरिष्वञ्ज्, अभिरभ्, अभिष्वञ्ज्, अभिसंस्वञ्ज्, आलिङ्ग्, आश्लिष्, उपगुह्, उपबृह्, उपाश्लिष्, उरस्यः, उरोजः, कुचः, कुचकुम्भः, कूचः, क्रोडीकृ, चुचिः, धरणः, पयोधरः, पयोध्रः, परिष्वञ्ज्, प्रलम्बः, रभ्, वण्ठरः, वामः, विबृह्, श्लिष्, समवलम्ब्, समालिङ्ग्, सम्परिष्वञ्ज्, संश्लिष्, संस्वञ्ज्, स्तनकुड्मलम्, स्वञ्ज्

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
तन्तुवाद्यविशेषः- तत् वाद्यम् यत् शारिकायाः तन्त्र्या सह घर्षणं कृत्वा वाद्यते।
स्त्रियाः स्तनस्य अग्रभागम्।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
आकाशे दृश्यमनाः खग

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
योगी शारङ्गीं वादयति।
अस्याः गोः स्तनाग्रे व्रणः जातः।
रात्रौ तारायाः शोभा अवर्णनीया।
सप्तविंशति नक्षत्राणि सन्ति।
श्यामस्य पशुगृहे