Boss Sanskrit Meaning
मुख्याधिकारी
Definition
इस्लामधर्मे ईश्वरार्थे प्रयुक्तं नाम।
किंचन कार्यं सम्यग्रीत्या सम्पादयितुं द्रव्यसामग्रीणां पूर्वमेव परिकल्पनानुकूलः व्यापारः।
वस्त्रेषु भित्त्यादिषु च निर्मितानि पुष्पवृक्षादीनाम् आकारस्य चिह्नानि।
परिपालनानुकूलः संरक्षणात्मकः व्यापारः।
प्रमुखः अधिकारी।
Example
ईश्वरः तथा च अल्ला इति अनयोः द्वयोः मध्ये अभेदः अस्ति।
स्वामी भृत्यम् अभिक्रुध्यति।
यात्रायां श्यामः भोजनं पूर्वमेव अकल्पयत्।
अस्याः जवनिकायाः संहतम् आकर्षकम्।
स्नुषा बालान् सम्यक् पालयति
Term in SanskritDeodar Cedar in SanskritGood in SanskritUndecided in SanskritLame in SanskritAltruism in SanskritIdleness in SanskritHollow in SanskritBanana Tree in SanskritPalma Christi in SanskritLioness in SanskritPiper Nigrum in SanskritAbsorption in SanskritBoob in SanskritHunter in SanskritHalf-sister in SanskritKebab in SanskritAssuage in SanskritRespect in SanskritChoke in Sanskrit