Bottle Gourd Sanskrit Meaning
आलाबुः, कुम्भाण्डी, कुष्माण्डः
Definition
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
फलविशेषः यः पित्तश्लेष्मापहः वृष्यः रूचिकरः धातुपुष्टिवर्धकः च अस्ति।
अलाबोः कटुप्रकारकः।
साधूनां जलपानार्थे विनिर्मितं अलाबोः पात्रम्।
आनन्दे दुःखे पीडायां वा नयनयोः आगतः द्रवपदार्थः।
कस्यचित् पुत्री पुत्रो वा। [न पतन्ति पितरो.नेन]
फलप्रकारः यस्मात् सूपं शाकं वा पाचयति।
लताप्रकारः यस्याः फलात् सूपं शाक
Example
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
आलाबोः शाकः तस्मै रोचते।
मह्यं तुम्बकस्य शाकं न रोचते।
महात्मनः दासः तडागात् कमण्डलौ जलं आनीतवान्।
तस्य कथां श्रुत्वा अश्रूणि आगतानि मम नेत्रयोः।
कतिपयाय जनाय कर्कारोः शाकं रोचते।
कर्षके
Bushel in SanskritExpiration in SanskritMetallurgy in SanskritJackfruit in SanskritMedal in SanskritEbon in SanskritSunray in SanskritCult in SanskritSluggish in SanskritInsect Bite in SanskritSuspend in SanskritCloseness in SanskritComfort in SanskritDrapery in SanskritHomily in SanskritShut in SanskritTasteful in SanskritInvolvement in SanskritProfuseness in SanskritEating in Sanskrit