Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bottom Sanskrit Meaning

अधर, अधस्तन, अधोभव, तलः, तलम्, निहीनतर, प्रत्यवर, सन्नतर

Definition

यः रक्षति।
कस्यपि वस्तुनः अधः भागः।
वस्तुनः निम्नः अन्तः भागः।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
अन्ते भवः।
भयदयालज्जाशून्यः पुरुषः।
अधमस्य भावः।
प्रतितृतीयसंवत्सरे आगच्छन् अधिकः चान्द्रमासः यः द्वयोः सङ्क्रान्त्योः मध्ये वर्तते।

Example

देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
अस्य पात्रस्य तले छिद्रम् अस्ति।
पात्रस्य तले रक्षा सञ्चिता।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
ग्रामस्य अन्तिमायां सीमायां मन्दिरं अस्ति।
अधमः नीचकार्यं कर्तुं न बिभेति।
क्षुद्रतां दूरीकृत्वा