Bouldered Sanskrit Meaning
अश्मन्वत्, अश्मवत्, आश्म, आश्मन, आश्मिक, औपल, चित्रग्रावन्, दार्षद, दृषद्वत, शिलेय, शैलेय, शैल्य
Definition
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
कीटविशेषः, प्रतिकुसुमं भ्राम्यन् कृष्णकीटः।
खनिजलवणम्।
पर्वतजः कृष्णवर्णीयः पौष्टिकः उपधातुविशेषः यः औषधरूपेण उपयुज्यते।
अश्मना युक्तम् किमपि।
सुगन्धिता वनस्पतिः।
Example
सिन्धुजस्य उपयोगः पाचक- चूर्णार्थं क्रियते।
वैद्यः तस्मै शिलाजतुं दत्तवान्।
अश्मन्वान् मार्गः अस्ति तस्मिन् देवालयं प्रति।
सः स्थविरम् उन्मूलयति।
Buddha in SanskritEyelid in SanskritFace in SanskritEbony Tree in SanskritBay Leaf in SanskritAttachment in SanskritSesbania Grandiflora in SanskritDrinker in SanskritLustre in SanskritGautama Buddha in SanskritCountry in SanskritKrishna in SanskritGuiltiness in SanskritHave On in SanskritBlack Pepper in SanskritOld Age in SanskritToothsome in SanskritScholarship in SanskritCrow in SanskritRun-in in Sanskrit