Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bouldery Sanskrit Meaning

अश्मन्वत्, अश्मवत्, आश्म, आश्मन, आश्मिक, औपल, चित्रग्रावन्, दार्षद, दृषद्वत, शिलेय, शैलेय, शैल्य

Definition

वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
कीटविशेषः, प्रतिकुसुमं भ्राम्यन् कृष्णकीटः।
खनिजलवणम्।
पर्वतजः कृष्णवर्णीयः पौष्टिकः उपधातुविशेषः यः औषधरूपेण उपयुज्यते।
अश्मना युक्तम् किमपि।
सुगन्धिता वनस्पतिः।

Example

सिन्धुजस्य उपयोगः पाचक- चूर्णार्थं क्रियते।
वैद्यः तस्मै शिलाजतुं दत्तवान्।
अश्मन्वान् मार्गः अस्ति तस्मिन् देवालयं प्रति।
सः स्थविरम् उन्मूलयति।