Bounce Sanskrit Meaning
उत्प्लवः, उत्फालः
Definition
कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
उत्प्लवनस्य क्रिया।
हननानुकूलव्यापारः।
उदरस्थपदार्थस्य मुखात् बहिर्गमनम्।
स्पर्धादिषु प्रतिस्पर्धिनः पराजयानुकूलः व्यापारः।
योगाङ्गासनविशेषः यत्र जानुनोः अन्तरे उभे पादतले सम्यक् कृत्वा उपविश्यते।
स्त्रीपुंसयोः अन्योन्यसंयोगानुकूलः व्यापारः।
हन
Example
तेन प्लुत्या कुल्या पारं कृता।
उत्प्लवेन हस्ते पादे च व्रणः जातः।
आतङ्कवादिभिः पञ्च जनाः अहन्यन्त।
अतिभोजनात् मोहनेन वमनं कृतम्।
द्विचक्रिकास्पर्धायां महेशः सूरजम् अभ्यभवत्।
सः स्वस्तिकासने उपविशति।
सः गणिकां कामयते।
कस्यापि हत्यायै धैर्यम् अपेक्षते।
Press in SanskritSanctioned in SanskritRapidity in SanskritPraise in SanskritKaryon in SanskritFisher in SanskritLemon in SanskritVacillation in SanskritWasteland in SanskritBhutanese in SanskritBattle in Sanskrit43rd in SanskritFlooring in SanskritRight Away in SanskritSlumber in SanskritPabulum in SanskritPartial Eclipse in SanskritScatterbrained in SanskritPhysicalism in SanskritAg in Sanskrit