Boundary Sanskrit Meaning
अणिः, अणी, अन्तः, अन्तकः, अवच्छेदः, अवधिः, आघाटः, आणिः, आयत्तिः, परिच्छेदः, परिसीमा, पालिः, मर्या, मर्यादा, वेला, सीमन्तः, सीमा
Definition
कस्यपि वस्तुनः सूचिवत् अग्रभागः।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
यत्र सीमायाः अन्तो भवति।
समापनस्य क्रिया।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
भवनस्य नाशः- अ
Example
दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
एषा कुल्या अस्माकं ग्रामस्य सीमान्तः।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
त्रैलोक्ये विजयप्रदेति
Paying Attention in SanskritCloud in SanskritFor The First Time in SanskritHeroic Poem in SanskritCharge in SanskritTail in SanskritRecognize in SanskritUnion Of Burma in SanskritAgni in SanskritDesirous in SanskritOcean in SanskritMeditative in SanskritDivorce in SanskritMeshing in SanskritShiny in SanskritWhiskers in SanskritWake Up in SanskritEastward in SanskritAdvantageously in SanskritMatrimonial in Sanskrit