Bounded Sanskrit Meaning
अव्यापक, निबद्ध, नियत, परिमित, परिसीमित, मित, ससीम, सीमित
Definition
यस्य सीमा निर्धारिता अङ्किता वा।
यस्य अवधिः सुनिश्चितः।
यः संवलितः अस्ति।
युक्तायाः सीम्नः अन्तरे।
यस्य पुञ्जिः, भागः आदि केचन विशिष्ट नियमान्तर्गत स्थापित भवति ।
Example
अस्मिन् सीमाङ्किते प्रदेशे प्रवेशः निषिद्धः अस्ति।
भारतस्य सर्वे अपि प्रान्ताः नियताः सन्ति।
मम ग्रामः लतावृक्षैः वेष्टितः अस्ति।
नियतेन व्ययेन आर्थिकसंकटात् उत्तरितुं शक्यते।
सर्वकारीयं असर्वकारीयं वा परिमित संस्थायाः यथानियमानि विभिन्नाः भवति ।
Ill in SanskritHard Drink in SanskritPhilanthropy in SanskritSoutherly in SanskritLeafy in SanskritDelectable in SanskritSaw Wood in SanskritShine in SanskritDoor Guard in SanskritExcision in SanskritField in SanskritCock in SanskritRespected in SanskritRoller in SanskritWarm in SanskritCasino in SanskritCalumniation in SanskritAt The Start in SanskritEnrollment in SanskritStupid in Sanskrit