Bountiful Sanskrit Meaning
मुक्तकर, मुक्तहस्त
Definition
यावद् वाञ्च्छितं तावद् अथवा क्वचिद् वाञ्च्छिताद् अधिकम् अपि।
यः उदारतापूर्वकं भूरि दानं करोति।
यावत् आवश्यकं तावत्।
Example
शतानां कृते पर्याप्तं भोजनं पचतु। / भोः, यथेष्टं भुक्तं मया अधुना कणमात्रम् अपि भक्षितुम् असमर्थः अहम्।
राजा विक्रमादित्यः मुक्तहस्तः आसीत्।
अस्य कूपस्य जलं पञ्चप्रहलभूमेः सिञ्चनाय अलम्।
Calabash in SanskritTicker in SanskritComfort in SanskritSilver Screen in SanskritUndertake in SanskritEject in SanskritFox in SanskritUnhurriedness in SanskritLicense in SanskritSmoke in SanskritLuscious in SanskritLive in SanskritOrphaned in SanskritUnquestioned in SanskritLand in SanskritPrimary Tooth in SanskritHuman Face in SanskritRajanya in SanskritEquinox in SanskritCultural in Sanskrit