Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bow Sanskrit Meaning

अस्त्रम्, इष्वासः, काण्डम्, कार्मुकम्, कोदण्डम्, गुणी, चापः, तारकम्, तृणता, त्रिणता, धनुः, धनूः, धन्व, प्रणामः, प्रणिपातः, प्रमतिः, शरावापः, शरासनम्, स्थावरम्

Definition

साधु कार्यम्।
मेषादिद्वादशराश्यान्तर्गतः नवमः राशिः स च मूलपूर्वाषाढासमुदायोत्तराषाढप्रथमपादेन भवति।
शरनिःक्षेपयन्त्रम्।
सप्तवर्णयुक्तम् अर्धवृत्तं यद् वर्षाकाले आकाशे सूर्यस्य प्राङ्दिशि दृश्यते।
परलोकप्राप्त्यर्थम् ईश्वरप्राप्त्यर्थं च श्रद्धा तथा च उपासनापद्धतिः।
एकस

Example

सत्कर्मणा एव समाजस्य उत्थानं कर्तुं शक्यते।
येषां राशिः धनुः अस्ति तेषां कृते एषः मासः फलदायी।
एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।
इन्द्रधनुषा वर्षाकालस्य शोभा वर्धते।
अन्येषां धर्माणां प्रति सहिष्णुता इति हिन्दूनां धर्मस्य विशेषता। / धर्मो