Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bowed Sanskrit Meaning

अवनत, नत

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
यः सदाचारादिभ्यः भ्रष्टः।
यः अञ्चति।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यः ज्ञातुम् इच्छति।
प्रगतिशीलविचाराणां समर्थकः।
यस्य हृदयं विशालम् अस्ति।
यस्य मूल्यम् न्यूनं जातम्।
यः नमनशीलः।
यत्र चत्वारः मार्गाः परस्परं छिन्दन्ति।
यस्य विस्तरः अधिकः अस्ति।
यः न

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
पतितः व्यक्तिः समाजं रसातलं नयति।
फलैः वृक्षः नतः।
ईश्वरचिन्तने मग्नः अस्ति सः।
शिक्षकः उत्साहेन जिज्ञासूनां शिष्याणां प्रश्नस्य समाधानं ददाति।
समाजे उदारवादीनां पुरुषाणाम् आवश्यकता अस्ति।
उदारः