Bowel Movement Sanskrit Meaning
मलविसर्गः, मलविसर्जनम्, मलस्रुतिः, मलोत्सर्गः
Definition
शरीरात् मलस्य विसर्जनम्।
धर्मानुसारं व्रतादिना या शुद्धिः प्राप्यते तस्य भावः।
शारीरिकशुचितायैप्रातःकालेउत्थायक्रियमाणंकार्यम् ।
Example
ग्रामेषु बहवः जनाः बहिःस्थेषु स्थानेषु एव मलोत्सर्गं कुर्वन्ति।
गङ्गाजलस्य पावित्र्ये कोऽपि सन्देहो नास्ति।
सःमलमूत्रविसर्जनंदन्तधावनंस्नानंइत्यादीनिनित्यानिशौचानिसमाप्यअर्धघण्टांयावत्ध्यानंकरोति ।
Graveness in SanskritSelf-pride in SanskritSofa in SanskritEarphone in SanskritImitate in SanskritAddible in SanskritSet in SanskritGujarat in SanskritAche in SanskritIdentify in SanskritSuit in SanskritNote in SanskritComplaint in SanskritConstipation in SanskritLand in SanskritCardamom in SanskritMercury in SanskritUterus in SanskritOutline in SanskritPresent in Sanskrit