Bowman Sanskrit Meaning
अस्त्री, तूणी, धनुर्धरः, धनुर्धारी, धनुर्भृत्, धनुषमान्, धन्वी, धानुष्कः, निषङ्गी
Definition
यः धनुः धारयति।
यः धनुः धरति।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
लघुक्षुपः यस्य पर्णानि सुगन्धितानि सन्ति।
एकः वृक्षः यस्य पुष्पाणि सुगन्धितानि सन्ति।
कुन्तेः तृतीयः पुत्रः।
उपस्करविशेषः, कुस्तुम्बरीक्षुपस्य वृत्ताकारबीजानि।
एकस्य चिरहरितस्य वृक्षस्य पुष्पम्।
एकः उन्
Example
महाभारतस्य युद्धे धनुर्धरेण अर्जुनेन पाण्डवानां विजयार्थे महत्त्वपूर्णं योगदानं दत्तम्।
साधुवेशधरौ भ्रमन्तौ द्वौ धनुर्धरौ ऋषिः अपश्यत्।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
धानेयस्य तिक्तिका अपूपेन सह रुचिकरा भवति।
सः बकुले आरुह्य पुष्पाणि छिनत्ति।
अ
Incautiously in SanskritBoob in SanskritFinal Stage in SanskritDanger in SanskritUnunderstood in SanskritVisible Light in SanskritTurmeric in SanskritPietistic in SanskritAffront in SanskritThinking in SanskritJourneying in SanskritPrey in SanskritRajanya in SanskritThankless in SanskritCitrus Grandis in SanskritConcision in SanskritHarem in SanskritSmoothness in SanskritGhost in SanskritMoonlight in Sanskrit