Bowstring Sanskrit Meaning
गव्यम्, गव्या, गुणः, गौः, चापगुणः, जीवम्, ज्या, ज्यायुः, धनुर्गुणः, पिङ्गा, भारवः, मौर्विका, मौर्वी, लोचकः, शरसनज्या, शिञ्जा, शिञ्जालता, शिञ्जिनी, स्थावरम्, स्रावन्
Definition
मयूराणां पुच्छे नेत्रम् इव एकं चिह्नम्।
मयूरपुच्छम्
धनुषः सूत्रं यस्य साहाय्येन बाणान् क्षिपन्ति।
जीवनस्य निर्वाहः।
विशेषेण कच्छभूमौ कुल्यादीनां तटे वा उपलभ्यमानं किञ्चन औषधीयं सस्यम् ।
एका ओषधीया वनस्पतिः ।
Example
कलापात् विनिर्मितम् एतद् वीजनम्। / तं मे जातकलापं प्रेषय मणुकण्ठकं शिखिन्।
सः ज्यां बध्नाति।
कृषिः इत्येव तस्य जीविकायाः साधनम्।
जीवन्ती औषधरूपेण उपयुज्यते।
उग्रगन्धस्य मूलस्य उपयोगः कासः मूत्ररोगः मानसिकरोगः इत्यादीनां कृते क्रियते ।
Sparkle in SanskritLustre in SanskritSole in SanskritBiennial in SanskritBoob in SanskritDelightful in SanskritArchitect in SanskritHold Back in SanskritLower Status in SanskritFertiliser in SanskritNicker in SanskritIndependent in SanskritReduction in SanskritCreation in SanskritClause in SanskritAnesthesia in SanskritCollapse in SanskritBridge in SanskritWan in SanskritNow in Sanskrit