Box Sanskrit Meaning
पेटिका, सम्पुटः, सम्पुटकः
Definition
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
तत् स्थानं यत्र सुरक्षारक्षकाः रक्षार्थे उपविशन्ति।
धात्वादीनां सपिधानभाण्डविशेषः।
एकस्मिन् स्थाने निवसन्तः जनाः अथ वा ये समानं कार्यं कुर्वन्ति।
रेलय
Example
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
अद्य नगरे एकस्यां बलस्थित्यां मादकद्रव्यस्य यानं ग्रहितम्।
शर्करादीन् स्थापयितुं तया चत्वाराः सम्पुटाः क्रीताः।
समाजस्य नियमाः अवश्यं पालनीयाः।
यानस्य प्रत्येके पथिकयाने अतीव संनयः आसीत्।
सः
Blood in SanskritFantabulous in SanskritFrailness in SanskritPowerful in SanskritCrow in SanskritSupplement in SanskritCombine in SanskritListing in SanskritSheath in SanskritPrajapati in SanskritButtock in SanskritSodbuster in SanskritGood Fortune in SanskritRay in SanskritCleansing in SanskritHirudinean in SanskritBuffalo Chip in SanskritConserve in SanskritVoice Communication in SanskritPrice in Sanskrit