Boy Sanskrit Meaning
बालः, बालकः, बाला, माणवकः, वत्सः, वत्सकः, वत्सा, सत्पुत्र, सुपुत्रः
Definition
एकगर्भजाताः पुमांसः अपत्याः तथा च धर्मेण वा संस्कृत्या वा भ्रातृत्वेन स्वीकृताः।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
सुपथगामी पुत्रः।
पापिनां यातनास्थानम्।
केशानां समूहः।
महायावनालस्य केसराः।
यः सेवते।
शरीरावयवविशेषः, हृदयोपरिकण्ठादधोभागः।
मनुष्याणां पुमान् अपत्यम्।
वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्रीड
Example
मित्रस्य परीक्षा आपत्तिकाले भवति।
एकः एव किन्तु सुपुत्रः भवतु।
मृत्योः पश्चाद् पापिनः जनाः नरके गच्छन्ति।
नापितस्य आपणके स्थाने स्थाने केशसमूहाः दृश्यन्ते।
भर्जितः स्तम्बः स्वादिष्टः अस्ति।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा।
कुपुत्रो जायेत कदा
Curd in SanskritEat in SanskritBetter-looking in SanskritFeel in SanskritTake Stock in SanskritMercury in SanskritMediator in SanskritCilantro in SanskritUnborn in SanskritSerious in SanskritAdjure in SanskritCarrot in SanskritImported in SanskritBody in SanskritEmpty in SanskritSmoke in SanskritTatterdemalion in SanskritMilitary Officer in Sanskrit26 in SanskritSensible in Sanskrit