Brace Sanskrit Meaning
द्वन्द्वम्, द्वयम्, मध्यमकोष्टकः, मध्यमकोष्टकम्, मिथुनम्, यमः, यमकम्, यमलम्, यामलम्, युगम्, युगलम्, युतकम्
Definition
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
तत् कोष्टकं यत् वर्तुलाकारकोष्टकात् बहिः स्थाप्यते।
कस्यामपि सङ्ख्यायाम् अन्यसङ्ख्यायाः योजनेन सम्प्राप्ता सङ्ख्या।
हिन्दूनां मते कालस्य चतुर्विभागेषु प्रत्येकं युगसंज्ञकः देवानां द्वादशसहस्रवत्सरेण चतुर्युगं भवति म
Example
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
कोष्टकस्य प्रश्ने मध्यमकोष्टकं निष्कास्य वर्तुलाकारकोष्टकं निष्कास्यते।
पञ्च युतं चतुर् इत्यस्य योगफलं विंशतिः अस्ति।
परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्म-संस्थापनार्थाय संभवामि युगे युगे।
अहो
Spoken Communication in SanskritCelebrity in SanskritKnown in SanskritSecret in SanskritDisorderliness in SanskritAilment in SanskritFrequence in SanskritConstipation in SanskritHubby in SanskritBarren in SanskritAssist in SanskritInfertile in SanskritSurya in SanskritFlax in SanskritBasement in SanskritCurtain in SanskritAge in SanskritUndertake in SanskritModernisation in SanskritAllium Cepa in Sanskrit