Bracelet Sanskrit Meaning
कङ्कणम्
Definition
अलङकारविशेषम् हस्तस्य पादस्य वा आभूषणम्।
विवाहितानां स्त्रीणाम् हस्तालङ्कारः।
अस्त्रविशेषः लोहस्य हस्तमात्रं समुष्टिः तीक्ष्णपत्रम्।
अलंकारविशेषः,हस्ते परिधीयमाणः भूषणः यः कण्-कण् इति नादम् करोति
विवाहकाले वधूवरयोः हस्ते बद्धं सूत्रम्।
वर्तन्यः उदग्रययायी वर्तुलानां संरचना।
Example
तस्य हस्ते सुवर्णस्य कङ्कणं शोभते।
कङ्कणविक्रेता शीलां कङ्कणान् परिधारयति।
शीला सुवर्णस्य कङ्कणं धारयति।
आमिषभक्षकः छुरिकया मांसानि छित्वा अत्ति।
दानेन पाणिर्न तु कङ्कणेन विभाति
कङ्कणं वरस्य दक्षिणहस्ते तथा च वध्वाः वामहस्ते बध्यते।
वर्तनाद् एव व्यावर्तनकीलकः किम् अपि वस्तु अनायसेन वेधयति।
Unassuming in SanskritSeparation in SanskritServant in SanskritKindly in SanskritOfficer in SanskritCongratulations in SanskritSurrender in SanskritPeace Of Mind in SanskritCouch in SanskritEntrap in SanskritInterrogative Sentence in SanskritVaporization in SanskritWaggle in SanskritDry in SanskritSick in SanskritJurisprudence in SanskritCoiling in SanskritSilver in SanskritExecution in SanskritTooth Doctor in Sanskrit