Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brag Sanskrit Meaning

उपश्लाघा, कत्थ्, कर्व्, बीभ्, रिफ्, विकत्थनम्, विकत्थ्, विपन्, शल्भ्, शीभ्, श्लाघ्, संश्लाघ्

Definition

प्रौढ्यर्थं कृतं भाषणम्।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
यस्य कथने आधिक्यं वर्तते।
आत्मश्लाघानुकूलव्यापारः।
मिथ्या प्रशंसनस्य क्रिया।
स्वविषये कृता अतिशयोक्तिः।

Example

सः सदैव आत्मश्लाघां करोति।
माम् वाचाटः पुरुषः न रोचते।
वणिग्वरः मिथ्या विकत्थते।
हिन्दुस्थानीयगायकस्य भीमसेनजोशीमहोदयस्य जन्म गडगनगरे अभवत्।
गडगमण्डलस्य मुख्यालयः गडगनगरे अस्ति।
अहंवादात् त्रायस्व।