Brahmi Sanskrit Meaning
ब्राह्मीलिपि
Definition
भारतदेशस्य प्राचीना लिपि या नागर्यादीनां लिपिनाम् उद्गमस्थानम्।
विद्यायाः वाण्यः च अधिष्ठात्री देवता।
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
क्षुपविशेषः-यः भेषजरुपेण उपयुज्यते यस्य गुणाः वाताम्लपित्तनाशित्वं तथा च बुद्धिप्रज्ञामेधाकारीत्वम्।
ब्रह्मणः शक्तिः।
Example
ब्राह्मीलिपि वामतः दक्षिणं लिख्यते।
सरस्वत्याः वाहनं हंसः अस्ति।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।
ब्राह्मी प्रायः गङ्गातटे हरिद्वारनगरस्य समीपे दृश्यते।
ब्राह्म्याः वर्णनं वेदेषु
Sexual Practice in SanskritStore in SanskritBring Back in SanskritCollected in SanskritHangman in SanskritBellow in SanskritEardrum in SanskritSpat in SanskritObsolete in SanskritWorldly Concern in SanskritDefrayal in SanskritFisherman in SanskritYoke in SanskritCurcuma Domestica in SanskritHindustani in SanskritInsult in SanskritSuccessiveness in SanskritVirus in SanskritFragile in SanskritUnembodied in Sanskrit