Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brahmi Sanskrit Meaning

ब्राह्मीलिपि

Definition

भारतदेशस्य प्राचीना लिपि या नागर्यादीनां लिपिनाम् उद्गमस्थानम्।
विद्यायाः वाण्यः च अधिष्ठात्री देवता।
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
क्षुपविशेषः-यः भेषजरुपेण उपयुज्यते यस्य गुणाः वाताम्लपित्तनाशित्वं तथा च बुद्धिप्रज्ञामेधाकारीत्वम्।
ब्रह्मणः शक्तिः।

Example

ब्राह्मीलिपि वामतः दक्षिणं लिख्यते।
सरस्वत्याः वाहनं हंसः अस्ति।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।
ब्राह्मी प्रायः गङ्गातटे हरिद्वारनगरस्य समीपे दृश्यते।
ब्राह्म्याः वर्णनं वेदेषु