Braid Sanskrit Meaning
कौटीरम्, जटा, जटिः, जटी, जुटकम्, जूटः, जूटकम्, शटम्, हस्तम्
Definition
पर्वतस्य शिरोऽग्रम्।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
सिंहादीनां स्कन्धकेशः।
शिरो मध्यस्य केशाः।
स्त्रीत्वविशिष्टः मेषः।
तन्तूनां व्यावर्तनेन रज्जुनिर्माणानुकूलः व्यापारः।
वृक्षमूलात् जातानि सुपेशानि मूलानि।
वृक्षशाखायाः उद्भूतानि मूलानि।
परस्परलग्नाः कचाः विशेषतः व
Example
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
केसरैः सिंहः शोभते।
शिखां निबद्ध आसीनो द्विज आचमनम् चरेत्।
मेषा बालकं दुग्धं पाययति।
पितामहः स्वस्थाने उपविश्य रज्जुं कृणत्ति।
ग्रामे जटाः ईन्धनरूपेण उपयुज्यन्ते।
बालाः वटवृक्षस्य जटान् धृत्वा आन्दोलयन
Hinayana in SanskritNonsense in SanskritNotable in SanskritPoke Fun in SanskritPut Up in SanskritHolidaymaker in SanskritAdjure in SanskritSnitch in SanskritCilantro in SanskritNews in SanskritFisherman in SanskritFisher in SanskritOutright in SanskritFrailty in SanskritWake Up in SanskritShrink in SanskritSuicide in SanskritRottenness in SanskritBombilate in SanskritHumble in Sanskrit