Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brain Sanskrit Meaning

गोदम्, गोर्द्दम्, चित्तम्, मनः, मस्तकस्नेहः, मस्तिष्कम्, मस्तुलुङ्गकः

Definition

मनुष्यजातीयः कोऽपि।
यस्य प्रज्ञा मेधा च वर्तते।
पृष्ठेन शयानः।
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
सुगन्धितं द्रव्यम्।
अवयवविशेषः, उरसि वामभागे वर्तमानः अवयवः यतः शुद्धं रुधिरं शरीरे अन्याः धमनीः प्रतिगच्छति।
मनोधर्मविश

Example

बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
भुक्त्वा उत्तानेन न शयितव्यम्।
अन्तरात्मनः शब्दः सत्यः।
पुष्पात् सुगन्धः निर्मीयते।
हृदयस्य स्थानम् उरसि वर्तते।
त्रिदिनोपवासेन तस्य उदरं कृशं अभवत्।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाण