Brainstorm Sanskrit Meaning
समीक्षा, सम्यग्दर्शनम्, सम्यग्दृष्टिः
Definition
दध्नः मन्थनाय यो दण्डः।
मथनस्य क्रिया।
सूक्ष्मं निरीक्षणम्।
कृच्छ्रासु अवस्थासु किंकर्तव्यतायाः उचितं ज्ञानम्।
देवानां तृतीयं नेत्रम् ।
Example
यशोदा मन्थानदण्डेन दधि मन्थयति।
दध्नः विलोडनात् नवनीतं प्राप्यते।
गीतायाः वेदानां पुराणानां च मीमांसया प्राप्तः अयं सारः।
समीक्षया सर्वं सुस्पष्टं भवति।
त्रिलोचनं ललाटमध्ये भवति ।
Kindhearted in SanskritPessimism in SanskritDish Out in SanskritTendency in SanskritPresentation in SanskritKeep Up in SanskritNavy in SanskritRooster in SanskritIndeterminate in SanskritCautious in SanskritBattle Plan in SanskritMain in SanskritMake Up One's Mind in SanskritLeaping in SanskritKama in SanskritMove in SanskritHuntsman in SanskritSquabble in SanskritLinseed in SanskritBloated in Sanskrit