Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Branch Sanskrit Meaning

विभागः, शाखा

Definition

शाखायाः उपाङ्गम्।
वृक्षाङ्गविशेषः।
धर्मे मतान्तरं पक्षान्तरम् वा।
कस्मिन् अपि विषये सिद्धान्ते वा मतान्तरस्य पक्षान्तरस्य वा अनुयायिनः।
कस्यापि तत्त्वस्य विषयस्य वा अवयवस्य तदीयप्रधानफलजनकव्यापारजनकत्वे सति तदीयप्रधानफलाजनकत्वम्।

वेदमन्त्रप्रकारः।
कस्यापि संस्थायाः सङ्घटनायाः तदीयप्रधानफलजनकव्यापारजनकत्वे सति तदीयप्रधानफलाजनकः अवयवः

Example

सः प्रशाखाम् अछिनत्।
वैदिके धर्मे विविधाः सम्प्रदायाः सन्ति।
जैनानां सम्प्रदायो द्विविधः श्वेताम्बरो दिगम्बरश्च।
वेदस्य षट् अङ्गानि सन्ति।

प्राचीनकाले यज्ञेषु साम्नानां गायनं भवति स्म।
भारयीयवित्तकोषस्य बहवः शाखाः सन्ति।
सामक्षेत्रस्य प्राचीनाः निवासिनः विशिष्टायाः जातेः आसन्।
प्रत्येकस्य दीर्घायाः नद्याः नैकाः शाखाः भवन्ति।
तस्य