Branchless Sanskrit Meaning
शाखारहित, शाखाविहीन, शाखाहीन
Definition
वृक्षाङ्गविशेषः।
यः याच्ञां करोति।
भगवतः शिवस्य ज्येष्ठपुत्रः।
यः शाखायुक्तः नास्ति।
धर्मे मतान्तरं पक्षान्तरम् वा।
कस्मिन् अपि विषये सिद्धान्ते वा मतान्तरस्य पक्षान्तरस्य वा अनुयायिनः।
कस्यापि तत्त्वस्य विषयस्य वा अवयवस्य तदीयप्रधानफलजनकव्यापारजनकत्वे सति तदीयप्रधानफलाजनकत्वम्।
औषधीयोषधिः या द्वित्र्यङ्गुला उन्नता एवं वर्षकाले उद्भवति उ
Example
याचकः रिक्तहस्तेन प्रत्यागतः।
सेनानीनामहम् स्कन्दः।
मधुकर्कटी इति एकः शाखाहीनः क्षुपःअस्ति।
वैदिके धर्मे विविधाः सम्प्रदायाः सन्ति।
जैनानां सम्प्रदायो द्विविधः श्वेताम्बरो दिगम्बरश्च।
वेदस्य षट् अङ्गानि सन्ति।
पुनर्नवायाः लघुफलं श्लेष्मबीजयुक्तं भवति।
प्रत्येकस्य दीर्घायाः नद्याः नैकाः शाखाः
Aubergine in SanskritNational in SanskritS in SanskritTernion in Sanskrit11 in SanskritFollowing in SanskritFresh in SanskritSuccess in SanskritInk in SanskritTicket in SanskritYoung Person in SanskritEngrossment in SanskritSource in SanskritUnremarkably in SanskritEducational Activity in SanskritLone in SanskritCoriander in SanskritExanimate in SanskritTurn Up in SanskritUntutored in Sanskrit