Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brand Sanskrit Meaning

जहाजीखड्गः

Definition

अग्नेः ऊर्ध्वगामि अर्चिः।
वस्तुनः व्यावर्तकः धर्मः।
ज्वलितः काष्ठः।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
शस्त्रविशेषः।
वस्त्रकर्गजादिषु रेखितानि मुद्रितानि वा चिह्नानि।
नौसम्बन्धी।

जालानाम् एकः प्रकारः।
जालविशेषः।
कस्मिंश्चित् वस्त्वादिषु रेखाङ्कनस्य क्रिया ।
केनचित् समवायविशेषेन विनिर्मि

Example

मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
माता अङ्गारे पोलिकां पाचयति।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
खड्गस्य युद्धे राज्ञी लक्ष्मी निपुणा आसीत्।
अस्यां शाटिकायां नौकायाः मुद्राः सन्ति।
नाविकः काकः पुनः