Brandish Sanskrit Meaning
उद्भ्रामय, प्रकम्पय, व्याव्यध्
Definition
तन्तूनां व्यावर्तनेन रज्जुनिर्माणानुकूलः व्यापारः।
ग्रहणपूर्वकः वेदनाजनानुकूलः व्यापारः।
उच्चैः स्वरेण धिक्कारपूर्वकः सक्रोधं वाक्प्रबन्धानुकूलः व्यापारः।
चतुर्षु दिक्षु भ्रमणप्रेरणानुकूलः व्यापारः।
दिक्परिवर्तनानुकूलव्यापारः।
परिवर्तनप्रेरणानुकूलः व्यापारः।
अवकाशे इतः ततःपर्यन्तं वेगेन विधूननानुकूलः व्यापारः।
Example
पितामहः स्वस्थाने उपविश्य रज्जुं कृणत्ति।
अध्ययने प्रमादात् अध्यापकः नीरजस्य कर्णम् अभिपर्यगृह्णात्।
सः सज्जनाय गर्हति।
कोशाधिकारी ऋणदानार्थं अभ्रामयत्।
आचार्यस्य सुसङ्गतिः तम् आध्यात्मिकम् अभिसम्पादयति।
योद्धारः प्रहरणात् पूर्वम् असिं व्याविध्यन्।
नगरं गच्छन्तं
Possession in SanskritQaeda in SanskritRadiate in SanskritSolanum Melongena in SanskritWaggle in SanskritWaist in SanskritEmended in SanskritDestruction in SanskritLast in SanskritCollide With in SanskritDelicious in SanskritSolanum Melongena in SanskritDisappointed in SanskritSting in SanskritForty-five in SanskritHypotenuse in SanskritGibber in SanskritAcquire in SanskritTamarindo in SanskritBlossom in Sanskrit