Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brasier Sanskrit Meaning

सन्धानी

Definition

कस्यापि वस्तुनः पुरतः भागः।
अग्नेः कणिका।
लोहादिभिः विनिर्मिता अङ्गारशकटी।
पारिश्रमिकस्य अंशः यः क्रीणनाद् प्राक् कस्मादपि कार्याद् प्राक् वा अन्तिमनिर्णयस्य लक्षणरूपेण दीयते।

Example

अस्याः नौकायाः अग्रभागे नैकानि छिद्राणि सन्ति।
स्फुलिङ्गेन वस्त्रे छेदः जातः।
सः सन्धान्यां कषायं पाचयति।
तेन वस्तुक्रयणार्थे वणिजे न्यासः दत्तः।