Brass Sanskrit Meaning
आरः, आरकूटः, कपिला, क्षिद्रसुवर्णः, द्रव्यदारु, पतिकावेरम्, पिङ्गलकम्, पिङ्गललोहम्, पिङ्गला, पित्तलम्, पीतकम्, पीतलकम्, ब्रह्मरीतिः, मिश्रम्, राजरीतिः, रीतिः, रीती, लोहितकम्, सिंहलम्
Definition
कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
यः अन्यस्य उचितम् आदरं न करोति।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
उच्चपदे आसीनः अधिकारी।
राज्ञः पत्नी।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यत्र शत्रुभावना वर्तते।
द्वयोर्दिशोर्मध्यभ
Example
रामः अनादरी बालकः अस्ति।
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
आयोगेन उच्चाधिकारिणां नियुक्तिः क्रियते।
मोहनः धृष्टः अस्ति।
दानेन वैराण्यपि यान्ति न
Gentility in SanskritExhalation in SanskritCoral in SanskritRamous in SanskritEat Up in SanskritKebab in SanskritStove in SanskritExalt in SanskritKeep Down in SanskritWok in SanskritDivorcement in SanskritHealthy in SanskritSaccharum Officinarum in SanskritJiffy in SanskritKilometer in SanskritAnorexia in SanskritGin in SanskritSlow in SanskritRun in SanskritEmployment in Sanskrit