Brassica Rapa Sanskrit Meaning
गृञ्जनः, शिरवामूलम्
Definition
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
हिन्दूनां चतुर्वर्णान्तर्गतः चतुर्थः वर्णः।
ग्राम्यपशुविशेषः-यः विषाणहीनः चतुष्पादः।
मूलविशेषः अस्य गुणाः कटुत्व-कफपित्तवान्तिदोषनाशित्वादयः।
एकः पारदर्शकः मिश्रपदार्थः।
मधुरः कन्दः यः खाद्यते।
Example
राणाप्रतापस्य अश्वस्य नाम चेतकः इति आसीत्।
पलाण्डुः शीतलत्वगुणयुक्तः।
काचस्य पात्रं पतित्वा छिन्नम्।
गर्जरे कार्बोहाईड्रेट इत्यस्य मात्रा अधिका अस्ति।
सः कृषीक्षेत्रात् गाजराणि उन्मूलयति।
तिक्तिकां निर्मातुं सः क्षेत्रात् हरितं लशुनं औन्मूलयत्।
सीता सागार्थे मरिचलशुनादीनां
Quartz in SanskritIndian Buffalo in SanskritTowner in SanskritBasil in SanskritAdmired in SanskritIii in SanskritLow in SanskritFrost in SanskritDesired in SanskritCredentials in SanskritMark in SanskritVituperation in SanskritCommingle in SanskritKeep Back in SanskritDetached in SanskritSuttee in SanskritTweezer in SanskritFad in SanskritIll Will in SanskritBusy in Sanskrit