Bravado Sanskrit Meaning
अहोपुरुषिका, विकत्था
Definition
कस्मिंश्चिद् विषये प्रसादप्रकटीकरणस्य क्रिया भावो वा।
भीतः सन् अपि दर्पात् अधिकार्थवचनेन स्वशक्तेः आविष्करणम्।
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
Example
अस्मिन् विषये तेन कृता मम प्रशंसा अयथार्था।
नाहं बिभेमि तव अहोपुरुषिकया।
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
Noesis in SanskritUnrelated in SanskritPattern in SanskritSticker in SanskritPoor in SanskritFight in SanskritLame in SanskritLooking At in SanskritKingdom in SanskritDouble-dyed in SanskritWell Out in SanskritShave in SanskritNucha in SanskritLooker in SanskritResolve in SanskritFicus Sycomorus in SanskritAfter in SanskritImmediately in SanskritExpand in SanskritSolid in Sanskrit