Braveness Sanskrit Meaning
धीरता, धीरत्वम्, धृति, धैर्यम्
Definition
यद् कर्तुं शक्यते।
यस्मिन् जीवः अस्ति।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
समानवस्तूनाम् उन्नतः समूहः।
उत्तमस्य अवस्था भावो वा।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठत
Example
एतद् कार्यं शक्यम् अहं करिष्यामि।
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
चरित्रस्य उत्तमता सर्वश्रेष्ठा।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
कस्यापि आधारः ध्रुवः आवश्यकः।
मम
Caliber in SanskritSpend A Penny in SanskritImpotent in SanskritGet On in SanskritResearch in SanskritAnywhere in SanskritProlusion in SanskritWet in SanskritTress in SanskritEvil in SanskritUnderstandable in SanskritDrawing in SanskritPolity in SanskritSelf-annihilation in SanskritBlack in SanskritRoad in SanskritSupply in SanskritSkanda in SanskritLibertine in SanskritGood-looking in Sanskrit