Bravery Sanskrit Meaning
धीरता, धीरत्वम्, धृति, धैर्यम्, निर्भयता, भयहीनता
Definition
यद् कर्तुं शक्यते।
यस्मिन् जीवः अस्ति।
बुद्धेः सत्वम्।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
समानवस्तूनाम् उन्नतः समूहः।
उत्तमस्य अवस्था भावो वा।
प्रधानस्य अवस्था भावो वा।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
सः
Example
एतद् कार्यं शक्यम् अहं करिष्यामि।
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
चरित्रस्य उत्तमता सर्वश्रेष्ठा।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
कस
Royalty in SanskritName in SanskritSlaughterer in SanskritSewing Needle in SanskritCervix in SanskritTidy Sum in SanskritExpedition in SanskritVaunt in SanskritTin in Sanskrit8 in SanskritUneasy in SanskritPunk in SanskritProfit in SanskritBowstring in SanskritSaffron Crocus in SanskritGo Forth in SanskritWritten Symbol in SanskritTympanum in SanskritComplete in SanskritTrouncing in Sanskrit