Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brawl Sanskrit Meaning

उत्पातः, उपद्रवः, विप्लवः

Definition

अन्यैः सह बलपूर्वकः कृतः अनुचितः व्यवहारः।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
सा घटना या शोकं कष्टं वा जनयति।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
जनसमूहस्य उच्चैः स्वरेण नदथुः।

Example

आङ्ग्लशासनस्य अत्याचारेण भारतीया प्रजा पीडिता आसीत्।
कोलाहलं श्रुत्वा माता कक्षे अगच्छत्।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
दुर्घटनायाः अनन्तरं तस्य स्वभावः परिवर्तितः।
बालकाः छदौ कोलाहलं कुर्वन्ति।
गङ्गायां प्रतिवर्षे जलप्लावनम् भवति।