Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Brazenness Sanskrit Meaning

निर्लज्जता, निर्व्रीडता, निर्हीकता, लज्जाहीनता

Definition

धृष्टस्य अवस्था भावो वा।
अनुचितं धैर्यम्।
निर्लज्जस्य अवस्था भावः वा।

Example

प्रतिदिने तस्य धृष्टता वर्धते एव।
पाकिस्तानस्य भारतराष्ट्राय युद्धार्थे आह्वानम् इति धार्ष्ट्यम् एव।
निर्लज्जतायाः परिकाष्ठा एषा।