Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bread Sanskrit Meaning

अपूपः, पुरोडाशः

Definition

अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
दिने द्विवारं भुज्यमानः पूर्णाहारः।
कुट्टिमं पिण्डीकृत्य तस्य उण्डेरकं प्रलुण्ठ्य तस्य वृत्ताकारे वर्धनं कृत्वा तं तप्तके भर्जित्वा पक्वं खाद्यम् यद् शाकेन सह खाद्यते।
जीवितार्थे कृतं कर्म।
जीवनस्य निर्वाहः।
केषाञ्चित् वस्त्वादीनां चतुर्षु भागेषु एकः भागः।
एकस्य दिनस्य व

Example

वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
स्थिरचित्तः कर्मकरः लवणेन सह पोली खादति स्म।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
कृषिः इत्येव तस्य जीविकायाः साधनम्।
अस्य कार्यस्य