Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Breadbasket Sanskrit Meaning

अन्नाशयः, आमाशयः, कोष्ठः, जठरः, जठरम्, पक्वाशयः

Definition

वृक्षादिनिष्पन्नं बीजं यद् अन्नरूपेण उपयुज्यते।
अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
कश्चित् भिन्नः।
चिह्नयुगं यन्मध्ये व्याख्या निर्दिश्यते।
दिने द्विवारं भुज्यमानः पूर्णाहारः।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
नाभिस्तनयोर्मध्यभागः।
गेहप्रकोष्ठकः।

Example

सः शस्यान् क्रीणाति।
ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
एतान् अङ्कान् कोष्ठकचिह्ने लिखतु।
प्राकारं भित्त्वा सैनिकाः दुर्गं प्राविशन्। / प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयन्तथा। गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च