Breadth Sanskrit Meaning
आयतनम्, आयामः, परिणाहः, परिसरः, पाटः, पार्थवम्, पृथुता, प्रथिमा, प्रस्थः, विततिः, विपुलता, विशालता, विस्तारः, विस्तीर्णता, व्यापकता, व्यासः
Definition
दैर्घ्यं विस्तारः च।
ग्रहणस्य अवकाशः।
व्यापकस्य अवस्था भावो वा।
नम्रतापूर्वकं कथनम्।
वस्तुनः आसीमातः प्रसृतिः।
कस्यचित् विषयस्य व्याप्तेः अवस्था भावः वा।
कस्यापि विषयस्य अन्तिमः भागः।
वस्त्रस्य विस्तारः ।
Example
भारतदेशस्य विस्तारः आ हिमालयात् कन्याकुमारीं यावत् अस्ति।
अस्मिन् पटस्थापनस्य शक्यता एव नास्ति।
महात्मा कबीरस्य रचना तस्य ज्ञानस्य व्यापकता दर्शयति।
मम निवेदनं चिन्तयतु।
अस्य वस्तुनः पृथुता अधिका अस्ति
Limitless in SanskritComplaintive in SanskritOriginative in SanskritNurse in SanskritTie in SanskritOpposer in SanskritAnuran in SanskritNinety in SanskritCheer in SanskritTern in SanskritProfit in SanskritExotic in SanskritDrunk in SanskritNape in SanskritDesirous in SanskritAttempt in SanskritNutritious in SanskritCollar in SanskritStealer in SanskritCourier in Sanskrit