Break Sanskrit Meaning
अतिपातितम्, अनुविहन्, अन्तरायः, अवसद्, अस्थिच्छल्लितम्, अस्थिभङ्गः, उच्छिद्, उत्क्षिप्, उद्गॄ, उपरुध्, उपसंहृ, कर्कटकम्, काण्डभग्नम्, कार्यान्तरालम्, क्षयं गम्, खणखणाय, खण्डय, छिद्, दल्, दॄ, परिहा, प्रतिबन्ध्, प्रत्यवहृ, प्रत्यूहः, प्रत्यूह्, भञ्ज्, भिद्, रुजा, लयं गम्, विघटय, विघ्नः, विच्छिद्, विदॄ, विभञ्ज्, विहन्, व्यवधा, व्यवव्ली, व्ली, संव्ली, संसद्, स्फुट्
Definition
कार्यादिषु प्रथमकृतिः।
कार्यमध्यगतम् अन्तरालम्।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
समापनस्य क्रिया।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
सुषिरवस्तुनः आवरणे छेदानुकूलः व्यापारः येन अन्तर्निहितानि वस्तूनि बहिः पतन्ति दृश्यन्ते वा।
विश्रान्तेः समयः।
यद् कार्यं विहन्यते।
सदसद्विवेकबुद्धेः
Example
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
कार्यान्तराले श्रमिकाणां नेता तैः सह विचारविमर्शं करोति।
तेन दण्डेन आघातः कृतः।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
तस्य पो