Breaking Wind Sanskrit Meaning
अपानवायुः
Definition
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
यः संकटान् हरति।
गुदस्थः वायुः।
बाष्पशीलं ज्वलनशीलं च हायड्रोकार्बन इत्यस्य मिश्रणम् ।
पचनसंस्थायाम् अजीर्णस्य कारणात् उत्पन्नः वायुः।
यत् पातुं न शक्यते।
भोजनं पाचयितुं वाहनं चालयितुं च आवश्यकम् एकं जीवाश्म ईन्धनम्।
Example
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
संकटमोचकं हनुमन्तं पूजयित्वा संकटानि दूरीभवन्ति।
अनीप्सीते अपि अपानवायुः निःसरति।
शिलातैलं परिष्कृत्य अग्नितैलं पीडाज्वालतैलादयः विनिर्मीयन्ते ।
उदरे आम्लप्रमाणस्य आधिक्यत्वेन
Onion Plant in SanskritDistracted in SanskritPlastering in SanskritProfits in SanskritAcid in SanskritMumble in SanskritJubilate in SanskritCrisis in SanskritSuspicious in SanskritIncompetent in SanskritGibber in SanskritOrthopedist in SanskritTouch in SanskritOperose in SanskritBlurred in SanskritRespect in SanskritCover Up in SanskritRave in SanskritPrime Minister in SanskritContinually in Sanskrit