Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Breast Sanskrit Meaning

अन्तरांसः, उरस्यः, उरोजः, कुचः, कुचकुम्भः, कूचः, चुचिः, धरणः, पयोधरः, पयोध्रः, प्रलम्बः, वण्ठरः, वामः, स्तनकुड्मलम्

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
तन्तुवाद्यविशेषः- तत् वाद्यम् यत् शारिकायाः तन्त्र्या सह घर्षणं कृत्वा वाद्यते।
स्त्रियाः स्तनस्य अग्रभागम्।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
आकाशे दृश्यमनाः खग

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
योगी शारङ्गीं वादयति।
अस्याः गोः स्तनाग्रे व्रणः जातः।
रात्रौ तारायाः शोभा अवर्णनीया।
अस्याः नौकायाः अग्रभागे नैकानि छिद्राणि सन्ति।
सप्तविं