Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Breath Sanskrit Meaning

श्वसनक्रिया

Definition

सा चेतना यया सजीवाः जीवन्ति।
फुसफुस इति अनुकरणविषयिणी क्रिया।
पत्युः माता।
वायुमिश्रिताः सूक्ष्मकणाः येषाम् अनुभूतिः घ्राणेन्द्रियेण भवति।
तत् कथनं यद् कर्णे जप्यते।
नासिकया मुखात् वा श्वसनस्य क्रिया।
शुष्कानि विशिष्टानि फलानि बीजानि वा।
तप्ततोयात् उन्नमितानि धूमिकासदृशानि जलकणानि ।
वायोः प्रवाहः।
नासिकया मुखे

Example

यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
तयोः फुसफुसाकरणं श्रुत्वा मम मनसि अनिष्टाशङ्का उत्पन्ना।
कौसल्या सीतायाः श्वश्रूः आसीत्।
वनं गच्छन् अहं कस्यापि मधुरं गन्धम् अन्वभवम्।
उभौ तौ कर्णजापं कुरुतः।
काजूतकादयः अङ्गवः सन्ति।
जेम्सवाट महोदयेन