Breathe Sanskrit Meaning
आरम्, उपश्रम्, उपारम्, प्र+अन्, विरम्, विश्रम्, श्वस्
Definition
आयासानन्तरं क्लान्त्यपनयनानुकूलः व्यापारः।
नीचैः स्वरेण कर्णे भाषणानुकूलः व्यापारः।
नाशानुकूलः व्यापारः।
प्रध्वंसनानुकूलः व्यापारः।
नासिकया मुखेन वा वायुग्रहणस्य क्रिया।
श्वसनानुकूलव्यापारः।
Example
पान्थः वृक्षछायायां विश्राम्यति।
विदेशिनीं स्नुषां दृष्ट्वा जनाः कर्णे अजपन्।
श्वसनक्रियायां श्वासः प्रश्वासः च निहितौ स्तः।
सजीवाः श्वसन्ति।
Bargain Rate in SanskritRealistic in SanskritPrayer in SanskritDisencumber in SanskritGain in SanskritWell-favoured in SanskritFlagitious in SanskritConstrained in SanskritKitchen Range in SanskritPainter in SanskritCastor Bean Plant in SanskritOffice in SanskritQuaternary in SanskritGanesh in SanskritFound in SanskritEncouragement in SanskritBanana Tree in SanskritBrain in SanskritSpring Chicken in SanskritAppropriate in Sanskrit